Faça login para habilitar sua assinatura e dê adeus aos anúncios

Fazer login

Tradução gerada automaticamente

exibições de letras 1.400

Sri Guru Carana Padma

Narottama Dasa Thakura

Letra
Significado

Sri Guru Carana Padma

Sri Guru Carana Padma

īrī-guru-caraṇa-padma, kevala-bhakati-sadma
śrī-guru-caraṇa-padma, kevala-bhakati-sadma

bando muñi sāvadhāna mate
bando muñi sāvadhāna mate

jāhāra prasāde bhāi, e bhava toriyā jāi
jāhāra prasāde bhāi, e bhava toriyā jāi

kṛṣṇa-prāpti hoy jāhā ha'te
kṛṣṇa-prāpti hoy jāhā ha'te

guru-mukha-padma-vākya, cittete koribo aikya
guru-mukha-padma-vākya, cittete koribo aikya

r nā koriho mane
ār nā koriho mane āśā

rī-guru-caraṇe rati, ei se uttama-gati
śrī-guru-caraṇe rati, ei se uttama-gati

je prasāde pūre sarva
je prasāde pūre sarva āśā

cakṣu-dān dilo jei, janme janme prabhu sei
cakṣu-dān dilo jei, janme janme prabhu sei

Divya jṛn hṛde prokāśito
divya jñān hṛde prokāśito

Prema-bhakti jāhā hoite, avidyā vināśa jāte
prema-bhakti jāhā hoite, avidyā vināśa jāte

vede gāy jāhāra carito
vede gāy jāhāra carito

śrī-guru karuṇā-sindhu, adhama janāra bandhu
śrī-guru karuṇā-sindhu, adhama janāra bandhu

lokanāth lokera jīvana
lokanāth lokera jīvana

hā hā prabhu koro doyā, deho mais pada-chāyā
hā hā prabhu koro doyā, deho more pada-chāyā

ebe jaśa ghuṣuk tribhuvana
ebe jaśa ghuṣuk tribhuvana

Vaiṣṇava caraṇa reṇu, bhūṣaṇa koriyā tanu
vaiṣṇava caraṇa reṇu, bhūṣaṇa koriyā tanu

yāhā hoite anubhava hoy
yāhā hoite anubhava hoy

mārjana hoy bhajana, sādhu sańge anukṣaṇa
mārjana hoy bhajana, sādhu sańge anukṣaṇa

ajñāna avidyā parājaya
ajñāna avidyā parājaya

Jaya sanatana rūpa, prema bhakti rasa kūpa
jaya sanātana rūpa, prema bhakti rasa kūpa

yugala ujjvalamaya tanu
yugala ujjvalamaya tanu

yāhāra prasāde loka, pāsarilo sab śoka
yāhāra prasāde loka, pāsarilo sab śoka

Prakaṭa kalapa taru janu
prakaṭa kalapa taru janu

Prema bhakti rīti yoto, nija granthe suvekata
prema bhakti rīti yoto, nija granthe suvekata

Escrevendo dui mahāśaya
likhiyāchen dui mahāśaya

yāhāra ravaṇa hoite, premānande bhāse cite
yāhāra śravaṇa hoite, premānande bhāse cite

yugala madhura rasāśraya
yugala madhura rasāśraya

yugala kiśora prema, lakṣa bāṇa yeno hema
yugala kiśora prema, lakṣa bāṇa yeno hema

heno dhana prakāśilo yārā
heno dhana prakāśilo yārā

jaya rūpa sanātana, deho mais prema dhana
jaya rūpa sanātana, deho more prema dhana

se ratana mais gole hārā
se ratana more gole hārā

bhāgavata stra marma, nava vidhā bhakti dharma
bhāgavata śāstra marma, nava vidhā bhakti dharma

sadāi koribo susevana
sadāi koribo susevana

não devraya nāi, tomāre kohilo bhāi
anya devāśraya nāi, tomāre kohilo bhāi

ei bhakti parama bhajana
ei bhakti parama bhajana

sādhu śāstra guru vākya, hṛdoye koriyā aikya
sādhu śāstra guru vākya, hṛdoye koriyā aikya

satata bhāsibo prema mājhe
satata bhāsibo prema mājhe

karma jīnī bhakti hīna, ihāke koribo bhina
karmī jñānī bhakti hīna, ihāke koribo bhina

narottama ei tattva gāje
narottama ei tattva gāje

Adicionar à playlist Tamanho Cifra Imprimir Corrigir
Composição: Narottama Dasa Thakura. Essa informação está errada? Nos avise.

Pratique seu inglês com o Letras

Descubra o segredo para evoluir no inglês com a ajuda da música

Quero descobrir

Comentários

Envie dúvidas, explicações e curiosidades sobre a letra

0 / 500

Faça parte  dessa comunidade 

Tire dúvidas sobre idiomas, interaja com outros fãs de Narottama Dasa Thakura e vá além da letra da música.

Conheça o Letras Academy

Enviar para a central de dúvidas?

Dúvidas enviadas podem receber respostas de professores e alunos da plataforma.

Fixe este conteúdo com a aula:

0 / 500


Opções de seleção